- अवारः _avārḥ _रम् _ram
- अवारः रम् [न वार्यते जलेन वृ-कर्मणि घञ्]1 The near bank of a river; नास्य द्वीपः कुतः पारो नावारः संप्रदृश्यते Mb.12.224.21.-2 This side; यो वै संवत्सरस्यावरं पारं च वेद Ait. Br. ˚तस् ind. to this side; पयो दुहाना व्रतनीरवारतः Rv.1.65.6.-Comp. -पारः The ocean (राष्ट्रावारपाराद्धरवौ P.IV.2.93, अवारपारात्यन्तानुकामं गामी V.2.11.).-पारीण a. [अवारपारे गच्छति, ख P.IV.2.93]1 belonging to the ocean.-2 crossing a river.
Sanskrit-English dictionary. 2013.